Original

भरद्वाजं समासाद्य युयुधानस्तु मारिष ।नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः ॥ १७ ॥

Segmented

भरद्वाजम् समासाद्य युयुधानः तु मारिष न अभ्यवर्तत संक्रुद्धो वेलाम् इव जलाशयः

Analysis

Word Lemma Parse
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
युयुधानः युयुधान pos=n,g=m,c=1,n=s
तु तु pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
जलाशयः जलाशय pos=n,g=m,c=1,n=s