Original

ततस्तेनैव मार्गेण येन यातो धनंजयः ।इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥ १६ ॥

Segmented

ततस् तेन एव मार्गेण येन यातो धनंजयः इयेष सात्यकिः गन्तुम् ततो द्रोणेन वारितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
ततो ततस् pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वारितः वारय् pos=va,g=m,c=1,n=s,f=part