Original

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः ।प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥ १५ ॥

Segmented

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः प्रविष्टः तावकम् सैन्यम् द्रावयित्वा चमूम् भृशम्

Analysis

Word Lemma Parse
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
हत्वा हन् pos=vi
तु तु pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
द्रावयित्वा द्रावय् pos=vi
चमूम् चमू pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i