Original

तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः ।उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः ।गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥ १४ ॥

Segmented

तपनीय-मयैः योक्त्रैः मुक्ता-जाल-विभूषितैः उरश्छदैः विचित्रैः च व्यशोभन्त तुरंगमाः गतसत्त्वा महीम् प्राप्य प्रमृष्टा दीर्घ-बाहुना

Analysis

Word Lemma Parse
तपनीय तपनीय pos=n,comp=y
मयैः मय pos=n,g=n,c=3,n=p
योक्त्रैः योक्त्र pos=n,g=n,c=3,n=p
मुक्ता मुक्ता pos=n,comp=y
जाल जाल pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=n,c=3,n=p,f=part
उरश्छदैः उरश्छद pos=n,g=m,c=3,n=p
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
व्यशोभन्त विशुभ् pos=v,p=3,n=p,l=lan
तुरंगमाः तुरंगम pos=n,g=m,c=1,n=p
गतसत्त्वा गतसत्त्व pos=a,g=m,c=1,n=p
महीम् मही pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
प्रमृष्टा प्रमृज् pos=va,g=m,c=1,n=p,f=part
दीर्घ दीर्घ pos=a,comp=y
बाहुना बाहु pos=n,g=m,c=3,n=s