Original

गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः ।रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥ १३ ॥

Segmented

गजैः च बहुधा छिन्नैः शयानैः पर्वत-उपमैः रराज अति भृशम् भूमिः विकीर्णैः इव पर्वतैः

Analysis

Word Lemma Parse
गजैः गज pos=n,g=m,c=3,n=p
pos=i
बहुधा बहुधा pos=i
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
शयानैः शी pos=va,g=m,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
अति अति pos=i
भृशम् भृशम् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
विकीर्णैः विकृ pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पर्वतैः पर्वत pos=n,g=m,c=3,n=p