Original

शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः ।पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥ १२ ॥

Segmented

शशाङ्क-संनिकाशैः च वदनैः चारु-कुण्डलैः पतितैः वृषभ-अक्षानाम् बभौ भारत मेदिनी

Analysis

Word Lemma Parse
शशाङ्क शशाङ्क pos=n,comp=y
संनिकाशैः संनिकाश pos=a,g=n,c=3,n=p
pos=i
वदनैः वदन pos=n,g=n,c=3,n=p
चारु चारु pos=a,comp=y
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
वृषभ वृषभ pos=n,comp=y
अक्षानाम् अक्ष pos=n,g=m,c=6,n=p
बभौ भा pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s