Original

हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः ।ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ॥ ११ ॥

Segmented

हस्ति-हस्त-उपमैः च अपि भुजग-आभोग-संनिभैः ऊरुभिः पृथिवी छन्ना मनुजानाम् नरोत्तम

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
भुजग भुजग pos=n,comp=y
आभोग आभोग pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
छन्ना छद् pos=va,g=f,c=1,n=s,f=part
मनुजानाम् मनुज pos=n,g=m,c=6,n=p
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s