Original

अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः ।बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ॥ १० ॥

Segmented

अनुकर्षैः पताकाभिः शिरस्त्राणैः स काञ्चनैः बाहुभिः चन्दन-आदिग्धैः स अङ्गदैः च विशाम् पते

Analysis

Word Lemma Parse
अनुकर्षैः अनुकर्ष pos=n,g=m,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
शिरस्त्राणैः शिरस्त्राण pos=n,g=n,c=3,n=p
pos=i
काञ्चनैः काञ्चन pos=n,g=n,c=3,n=p
बाहुभिः बाहु pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
आदिग्धैः आदिह् pos=va,g=m,c=3,n=p,f=part
pos=i
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s