Original

संजय उवाच ।प्रयाते तव सैन्यं तु युयुधाने युयुत्सया ।धर्मराजो महाराज स्वेनानीकेन संवृतः ।प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ॥ १ ॥

Segmented

संजय उवाच प्रयाते तव सैन्यम् तु युयुधाने युयुत्सया धर्मराजो महा-राज स्वेन अनीकेन संवृतः प्रायाद् द्रोण-रथ-प्रेप्सुः युयुधानस्य पृष्ठतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तु तु pos=i
युयुधाने युयुधान pos=n,g=m,c=7,n=s
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
रथ रथ pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i