Original

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो ।भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ॥ ९ ॥

Segmented

ते आज्ञाम् शिरसा गृह्य पाण्डव-अर्थम् अहम् प्रभो भित्त्वा इदम् दुर्भिदम् सैन्यम् प्रयास्ये नर-सत्तम

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
गृह्य ग्रह् pos=vi
पाण्डव पाण्डव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
भित्त्वा भिद् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
दुर्भिदम् दुर्भिद pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
प्रयास्ये प्रया pos=v,p=1,n=s,l=lrt
नर नर pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s