Original

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ ।तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव ॥ ८ ॥

Segmented

प्रिये हि तव वर्तेते भ्रातरौ कृष्ण-पाण्डवौ तयोः प्रिये स्थितम् च एव विद्धि माम् राज-पुंगवैः

Analysis

Word Lemma Parse
प्रिये प्रिय pos=n,g=n,c=7,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
वर्तेते वृत् pos=v,p=3,n=d,l=lat
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
प्रिये प्रिय pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
राज राजन् pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s