Original

ततः प्रयातः सहसा सैन्यं तव स सात्यकिः ।दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥ ७५ ॥

Segmented

ततः प्रयातः सहसा सैन्यम् तव स सात्यकिः दिदृक्षुः अर्जुनम् राजन् धर्मराजस्य शासनात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s