Original

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप ।भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥ ७४ ॥

Segmented

तम् दृष्ट्वा प्रविविक्षन्तम् सैन्यम् तव जनाधिप भूय एव अभवन् मूढम् सु भृशम् च अपि अकम्पत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रविविक्षन्तम् प्रविविक्ष् pos=va,g=m,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
भूय भूयस् pos=i
एव एव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
मूढम् मुह् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
भृशम् भृशम् pos=i
pos=i
अपि अपि pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan