Original

निहते सैन्धवे पापे पाण्डवेन महात्मना ।परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ॥ ७२ ॥

Segmented

निहते सैन्धवे पापे पाण्डवेन महात्मना परिष्वजिष्ये राजानम् धर्म-आत्मानम् न संशयः

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
पापे पाप pos=a,g=m,c=7,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
परिष्वजिष्ये परिष्वज् pos=v,p=1,n=s,l=lrt
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s