Original

यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः ।निमित्तानि च धन्यानि यथा भीम वदन्ति मे ॥ ७१ ॥

Segmented

यत् मे स्निग्धो अनुरक्तः च त्वम् अद्य वशगः स्थितः निमित्तानि च धन्यानि यथा भीम वदन्ति मे

Analysis

Word Lemma Parse
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
स्निग्धो स्निग्ध pos=a,g=m,c=1,n=s
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
वशगः वशग pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
pos=i
धन्यानि धन्य pos=a,g=n,c=1,n=p
यथा यथा pos=i
भीम भीम pos=n,g=m,c=8,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s