Original

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर ।तथा तवापि वचनं विशिष्टतरमेव मे ॥ ७ ॥

Segmented

यथा हि मे गुरोः वाक्यम् विशिष्टम् द्विपदाम् वर तथा ते अपि वचनम् विशिष्टतरम् एव मे

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
तथा तथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
विशिष्टतरम् विशिष्टतर pos=a,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s