Original

तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये ।अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥ ६९ ॥

Segmented

तथा उक्तवान् सात्यकिम् प्राह व्रज त्वम् कार्य-सिद्धये अहम् राज्ञः करिष्यामि रक्षाम् पुरुष-सत्तम

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
व्रज व्रज् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कार्य कार्य pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
अहम् मद् pos=n,g=,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s