Original

अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् ।आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ॥ ६७ ॥

Segmented

अहम् भित्त्वा प्रवेक्ष्यामि काल-पक्वम् इदम् बलम् आयत्याम् च तदात्वे च श्रेयो राज्ञो ऽभिरक्षणम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
भित्त्वा भिद् pos=vi
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
काल काल pos=n,comp=y
पक्वम् पक्व pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
तदात्वे तदात्व pos=n,g=n,c=7,n=s
pos=i
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽभिरक्षणम् अभिरक्षण pos=n,g=n,c=1,n=s