Original

अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् ।त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ॥ ६६ ॥

Segmented

अथ हर्ष-परीत-अङ्गः सात्यकिः भीमम् अब्रवीत् त्वम् भीम रक्ष राजानम् एतत् कार्यतमम् हि ते

Analysis

Word Lemma Parse
अथ अथ pos=i
हर्ष हर्ष pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यतमम् कार्यतम pos=a,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s