Original

ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः ।अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ॥ ६५ ॥

Segmented

ततस् ते वाजिनो हृष्टाः सु पुष्टाः वात-रंहसः अजय्या जैत्रम् ऊहुः तम् विकुर्वन्तः स्म सैन्धवाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वाजिनो वाजिन् pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
पुष्टाः पुष् pos=va,g=m,c=1,n=p,f=part
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
अजय्या अजय्य pos=a,g=m,c=1,n=p
जैत्रम् जैत्र pos=a,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विकुर्वन्तः विकृ pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p