Original

युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः ।तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥ ६४ ॥

Segmented

युधिष्ठिरस्य चरणौ अभिवाद्य कृताञ्जलिः तेन मूर्ध्नि उपाघ्रातः आरुरोह महा-रथम्

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्रातः उपाघ्रा pos=va,g=m,c=1,n=s,f=part
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s