Original

कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः ।लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ॥ ६३ ॥

Segmented

कृत-स्वस्त्ययनः विप्रैः कवची समलंकृतः लाजैः गन्धैः तथा माल्यैः कन्याभिः च अभिनन्दितः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
विप्रैः विप्र pos=n,g=m,c=3,n=p
कवची कवचिन् pos=a,g=m,c=1,n=s
समलंकृतः समलंकृ pos=va,g=m,c=1,n=s,f=part
लाजैः लाज pos=n,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
तथा तथा pos=i
माल्यैः माल्य pos=n,g=n,c=3,n=p
कन्याभिः कन्या pos=n,g=f,c=3,n=p
pos=i
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part