Original

आलभ्य वीरकांस्यं च हर्षेण महतान्वितः ।द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ।उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥ ६२ ॥

Segmented

आलभ्य वीर-कांस्यम् च हर्षेण महता अन्वितः द्वि-गुणीकृ-तेजाः हि प्रज्वलन्न् इव पावकः उत्सङ्गे धनुः आदाय स शरम् रथिनाम् वरः

Analysis

Word Lemma Parse
आलभ्य आलभ् pos=vi
वीर वीर pos=n,comp=y
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
pos=i
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
गुणीकृ गुणीकृ pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
हि हि pos=i
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s