Original

ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु ।लोहिताक्षो बभौ तत्र मदविह्वललोचनः ॥ ६१ ॥

Segmented

ततः स मधुपर्क-अर्हः पीत्वा कैलावतम् मधु लोहित-अक्षः बभौ तत्र मद-विह्वल-लोचनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मधुपर्क मधुपर्क pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
पीत्वा पा pos=vi
कैलावतम् कैलावत pos=a,g=n,c=2,n=s
मधु मधु pos=n,g=n,c=2,n=s
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
मद मद pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s