Original

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः ।स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ।आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ॥ ६० ॥

Segmented

ततः स्नातः शुचिः भूत्वा कृत-कौतुकमङ्गलः स्नातकानाम् सहस्रस्य स्वर्ण-निष्कान् अदापयत् आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमताम् वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
कृत कृ pos=va,comp=y,f=part
कौतुकमङ्गलः कौतुकमङ्गल pos=n,g=m,c=1,n=s
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
स्वर्ण स्वर्ण pos=n,comp=y
निष्कान् निष्क pos=n,g=m,c=2,n=p
अदापयत् दापय् pos=v,p=3,n=s,l=lan
आशीर्वादैः आशीर्वाद pos=n,g=m,c=3,n=p
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s