Original

तस्याहं पदवीं यास्ये संदेशात्तव मानद ।त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन ॥ ६ ॥

Segmented

तस्य अहम् पदवीम् यास्ये संदेशात् तव मानद त्वद्-कृते न च मे किंचिद् अकर्तव्यम् कथंचन

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
यास्ये या pos=v,p=1,n=s,l=lrt
संदेशात् संदेश pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अकर्तव्यम् अकर्तव्य pos=a,g=n,c=1,n=s
कथंचन कथंचन pos=i