Original

दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा ।न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥ ५९ ॥

Segmented

दारुकस्य अनुजः भ्राता सूतः तस्य प्रियः सखा न्यवेदयद् रथम् युक्तम् वासवस्य इव मातलिः

Analysis

Word Lemma Parse
दारुकस्य दारुक pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
न्यवेदयद् निवेदय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वासवस्य वासव pos=n,g=m,c=6,n=s
इव इव pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s