Original

हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे ।योजयामास विधिवद्धेमभाण्डविभूषितान् ॥ ५८ ॥

Segmented

हेम-दण्ड-उच्छ्रित-छत्त्रे बहु-शस्त्र-परिच्छदे योजयामास विधिवत् हेम-भाण्ड-विभूषितान्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
छत्त्रे छत्त्र pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
परिच्छदे परिच्छद pos=n,g=m,c=7,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
हेम हेमन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part