Original

महाध्वजेन सिंहेन हेमकेसरमालिना ।संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ।पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते ॥ ५७ ॥

Segmented

महा-ध्वजेन सिंहेन हेम-केसर-मालिना संवृते केतनैः हेमैः मणि-विद्रुम-चित्रितैः पाण्डुर-अभ्र-प्रकाशाभिः पताकाभिः अलंकृते

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
हेम हेमन् pos=n,comp=y
केसर केसर pos=n,comp=y
मालिना मालिन् pos=a,g=m,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
केतनैः केतन pos=n,g=n,c=3,n=p
हेमैः हेम pos=n,g=n,c=3,n=p
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
चित्रितैः चित्रित pos=a,g=n,c=3,n=p
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रकाशाभिः प्रकाश pos=a,g=f,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृते अलंकृ pos=va,g=m,c=7,n=s,f=part