Original

तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः ।संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ॥ ५६ ॥

Segmented

तान् यत्तान् रुक्म-वर्ण-आभान् विनीताञ् शीघ्र-गामिन् संहृषित-मनसः ऽव्यग्रान् विधिवत् कल्पिते रथे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
यत्तान् यत् pos=va,g=m,c=2,n=p,f=part
रुक्म रुक्म pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
विनीताञ् विनी pos=va,g=m,c=2,n=p,f=part
शीघ्र शीघ्र pos=a,comp=y
गामिन् गामिन् pos=a,g=m,c=2,n=p
संहृषित संहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=2,n=p
ऽव्यग्रान् अव्यग्र pos=a,g=m,c=2,n=p
विधिवत् विधिवत् pos=i
कल्पिते कल्पय् pos=va,g=m,c=7,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s