Original

पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् ।विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥ ५५ ॥

Segmented

पीत-उपवृत्तान् स्नातान् च जग्ध-अन्नान् समलंकृतान् विनीत-शल्यान् तुरगान् चतुरः हेम-मालिन्

Analysis

Word Lemma Parse
पीत पा pos=va,comp=y,f=part
उपवृत्तान् उपवृत् pos=va,g=m,c=2,n=p,f=part
स्नातान् स्ना pos=va,g=m,c=2,n=p,f=part
pos=i
जग्ध जक्ष् pos=va,comp=y,f=part
अन्नान् अन्न pos=n,g=m,c=2,n=p
समलंकृतान् समलंकृ pos=va,g=m,c=2,n=p,f=part
विनीत विनी pos=va,comp=y,f=part
शल्यान् शल्य pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=2,n=p