Original

ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः ।रसवत्पाययामासुः पानं मदसमीरिणम् ॥ ५४ ॥

Segmented

ततस् तान् सर्वतो मुक्त्वा सत्-अश्वान् चतुरः जनाः रसवत् पाययामासुः पानम् मद-समीरिनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वतो सर्वतस् pos=i
मुक्त्वा मुच् pos=vi
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p
रसवत् रसवत् pos=a,g=n,c=2,n=s
पाययामासुः पायय् pos=v,p=3,n=p,l=lit
पानम् पान pos=n,g=n,c=2,n=s
मद मद pos=n,comp=y
समीरिनम् समीरिन् pos=a,g=m,c=2,n=s