Original

तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः ।उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ॥ ५२ ॥

Segmented

तस्माद् वै वाजिनो मुख्या विश्रान्ताः शुभ-लक्षणाः उपावृत्ताः च पीताः च पुनः युज्यन्तु मे रथे

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वै वै pos=i
वाजिनो वाजिन् pos=n,g=m,c=1,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
विश्रान्ताः विश्रम् pos=va,g=m,c=1,n=p,f=part
शुभ शुभ pos=a,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
उपावृत्ताः उपावृत् pos=va,g=m,c=1,n=p,f=part
pos=i
पीताः पा pos=va,g=m,c=1,n=p,f=part
pos=i
पुनः पुनर् pos=i
युज्यन्तु युज् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s