Original

शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः ।अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ॥ ५० ॥

Segmented

शकैः च अपि समेष्यामि शक्र-तुल्य-पराक्रमैः अग्नि-कल्पैः दुराधर्षैः प्रदीप्तैः इव पावकैः

Analysis

Word Lemma Parse
शकैः शक pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
समेष्यामि समि pos=v,p=1,n=s,l=lrt
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
दुराधर्षैः दुराधर्ष pos=a,g=m,c=3,n=p
प्रदीप्तैः प्रदीप् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पावकैः पावक pos=n,g=m,c=3,n=p