Original

न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते ।यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥ ५ ॥

Segmented

न हि मे पाण्डवात् कश्चित् त्रिषु लोकेषु विद्यते यो वै प्रियतरो राजन् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पाण्डवात् पाण्डव pos=n,g=m,c=5,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s