Original

तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च ।रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥ ४६ ॥

Segmented

तस्मात् सर्वान् उपासङ्गान् सर्व-उपकरणानि च रथे कुर्वन्तु मे राजन् यथावद् रथकल्पकाः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपासङ्गान् उपासङ्ग pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i
रथे रथ pos=n,g=m,c=7,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
रथकल्पकाः रथकल्पक pos=n,g=m,c=1,n=p