Original

अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः ।तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ॥ ४५ ॥

Segmented

अप्रमत्ता महा-राज माम् एव प्रत्युपस्थिताः तान् तु अहम् प्रमथिष्यामि तृणानि इव हुताशनः

Analysis

Word Lemma Parse
अप्रमत्ता अप्रमत्त pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
प्रत्युपस्थिताः प्रत्युपस्था pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रमथिष्यामि प्रमथ् pos=v,p=1,n=s,l=lrt
तृणानि तृण pos=n,g=n,c=2,n=p
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s