Original

अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत ।यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ॥ ४४ ॥

Segmented

अक्षौहिणी च संरब्धा धार्तराष्ट्रस्य भारत यत्ता मद्-अर्थम् तिष्ठन्ति कुरु-वीर-अभिरक्ः

Analysis

Word Lemma Parse
अक्षौहिणी अक्षौहिणी pos=n,g=f,c=1,n=p
pos=i
संरब्धा संरभ् pos=va,g=f,c=1,n=p,f=part
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
यत्ता यत् pos=va,g=f,c=1,n=p,f=part
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
कुरु कुरु pos=n,comp=y
वीर वीर pos=n,comp=y
अभिरक्ः अभिरक्ष् pos=va,g=f,c=1,n=p,f=part