Original

शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः ।संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥ ४३ ॥

Segmented

शूरासः च कृतविद्याः च धनुर्वेदे च निष्ठिताः संहताः च भृशम् हि एते अन्योन्यस्य हित-एषिणः

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
कृतविद्याः कृतविद्य pos=a,g=m,c=1,n=p
pos=i
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
निष्ठिताः निष्ठा pos=va,g=m,c=1,n=p,f=part
संहताः संहत pos=a,g=m,c=1,n=p
pos=i
भृशम् भृशम् pos=i
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p