Original

ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः ।एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ॥ ४२ ॥

Segmented

ये तु एते रथिनो राजन् दृश्यन्ते काञ्चन-ध्वजाः एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
काञ्चन काञ्चन pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
दुर्वारणा दुर्वारण pos=n,g=m,c=1,n=p
नाम नाम pos=i
काम्बोजा काम्बोज pos=n,g=m,c=1,n=p
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part