Original

ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम् ।न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥ ४० ॥

Segmented

ते च सर्वे ऽनुसंप्राप्ता मम नाराच-गोचरम् न विमोक्ष्यन्ति कौन्तेय यदि अपि स्युः मनोजवाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽनुसंप्राप्ता अनुसम्प्राप् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
नाराच नाराच pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s
pos=i
विमोक्ष्यन्ति विमुच् pos=v,p=3,n=p,l=lrt
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यदि यदि pos=i
अपि अपि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
मनोजवाः मनोजव pos=a,g=m,c=1,n=p