Original

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते ।अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥ ४ ॥

Segmented

कृताम् चेद् मन्यसे रक्षाम् स्वस्ति ते ऽस्तु विशाम् पते अनुयास्यामि बीभत्सुम् करिष्ये वचनम् तव

Analysis

Word Lemma Parse
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
चेद् चेद् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s