Original

सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् ।कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥ ३९ ॥

Segmented

सिन्धुराजम् तथा कर्णम् अवमन्यत पाण्डवान् कृतार्थम् अथ च आत्मानम् मन्यते काल-चोदितः

Analysis

Word Lemma Parse
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
तथा तथा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अवमन्यत अवमन् pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
अथ अथ pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part