Original

एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् ।कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥ ३८ ॥

Segmented

एतद् दुर्योधनो लब्ध्वा समग्रम् नाग-मण्डलम् कृपम् च सौमदत्तिम् च द्रोणम् च रथिनाम् वरम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
समग्रम् समग्र pos=a,g=n,c=2,n=s
नाग नाग pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s