Original

अनीकमसतामेतद्धूमवर्णमुदीर्यते ।म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ॥ ३७ ॥

Segmented

अनीकम् असताम् एतद् धूम-वर्णम् उदीर्यते म्लेच्छानाम् पाप-कर्तृ हिमवत्-दुर्ग-वासिनाम्

Analysis

Word Lemma Parse
अनीकम् अनीक pos=n,g=n,c=1,n=s
असताम् असत् pos=a,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
धूम धूम pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat
म्लेच्छानाम् म्लेच्छ pos=n,g=m,c=6,n=p
पाप पाप pos=n,comp=y
कर्तृ कर्तृ pos=a,g=m,c=6,n=p
हिमवत् हिमवन्त् pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p