Original

सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः ।अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥ ३६ ॥

Segmented

सन्ति गो योनयः च अत्र सन्ति वानर-योनयः अनेक-योनयः च अन्ये तथा मानुष-योनयः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
गो गो pos=i
योनयः योनि pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
वानर वानर pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
अनेक अनेक pos=a,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
मानुष मानुष pos=a,comp=y
योनयः योनि pos=n,g=m,c=1,n=p