Original

उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः ।कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ॥ ३५ ॥

Segmented

उत्तरात् पर्वताद् एते तीक्ष्णैः दस्युभिः आस्थिताः कर्कशैः प्रवरैः योधैः कार्ष्णायस-तनुच्छदैः

Analysis

Word Lemma Parse
उत्तरात् उत्तर pos=a,g=m,c=5,n=s
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
एते एतद् pos=n,g=m,c=1,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
कर्कशैः कर्कश pos=a,g=m,c=3,n=p
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
योधैः योध pos=n,g=m,c=3,n=p
कार्ष्णायस कार्ष्णायस pos=a,comp=y
तनुच्छदैः तनुच्छद pos=n,g=m,c=3,n=p