Original

ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः ।कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥ ३३ ॥

Segmented

ये तु एते सु महा-नागाः अञ्जनस्य कुल-उद्भवाः कर्कशाः च विनीताः च प्रभिद्-करटामुखाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
सु सु pos=i
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
अञ्जनस्य अञ्जन pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
कर्कशाः कर्कश pos=a,g=m,c=1,n=p
pos=i
विनीताः विनी pos=va,g=m,c=1,n=p,f=part
pos=i
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखाः करटामुख pos=n,g=m,c=1,n=p