Original

एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् ।सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ॥ ३२ ॥

Segmented

एतान् भित्त्वा शरै राजन् किरातान् युद्ध-दुर्मदान् सैन्धवस्य वधे युक्तम् अनुयास्यामि पाण्डवम्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
भित्त्वा भिद् pos=vi
शरै शर pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
किरातान् किरात pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s