Original

तेषामेते महामात्राः किराता युद्धदुर्मदाः ।हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥ ३० ॥

Segmented

तेषाम् एते महामात्राः किराता युद्ध-दुर्मदाः हस्ति-शिक्षा-विदः च एव सर्वे च एव अग्नि-योनयः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
महामात्राः महामात्र pos=n,g=m,c=1,n=p
किराता किरात pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अग्नि अग्नि pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p